SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र [४०६] स्समाणा पोग्गला णो परिणया, णो परिणमिस्सति । . . प्रश्न-नेरइयाणं भंते ! पुब्बाहारिया पो. गगला चिया ? पुच्छा। .. उत्तर-जहा परिणया, तहा चिया वि, एवं उवचिया वि, उदीरिया, वेइया, निजिण्णा। गाहा परिणय-चिया य उवचिया, उदीरिया वेइया य निज्जिण्णा । एक्केकम्मि पदम्मि, चउविहा पोग्गला होति ॥ . सस्कृत-छाया-प्रश्न- नैरयिकाणां भगवन् ! पूर्वाहताः पुद्गलाः परिणताः ? श्राहृताः, श्राहियमाणाः पुद्गलाः परिणताः ? अनाहृताः श्राहरिष्यमाणाः पुद्गलाः परिणताः ? अनाहताः अनाहरिष्यमाणाः . पुद्गलाः परिणताः . . . . . उत्तर-गौतम! नैरयिकाणां पूर्वाहताः पुद्गलाः परिणताः, अाहृताः श्राद्वियमाणाः पुद्गलाः परिणताः, परिणमन्ति च अनाहताः
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy