________________
जिनचतुर्विंशतिका
शीलानां निचयः सहामलगुणैः सर्वः समासादितों, दृष्टस्त्वं निज येन दृष्टिसुभगः श्रद्धांपरेण क्षणं ॥ ६ ॥ प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुतस्कंधाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव ध्रुवं । नीयंत जिन येन कर्णहृदयालंकारतां त्वद्गुणाः संसाराहिविषापहार मणयस्त्रैलोक्यचूडामणेः ॥ ७ ॥ जयति दिविजवृंदान्दोलितैरिंदुरोचिर्निचयरुचिभिरुचैवामरैर्वीज्यमानः ।
.
[se