________________
-
-
-
-
___... एकीमावस्तोत्रम् । वश्रीप्रभुत्वं जल्पाप्पैर्मणिभिरमलैस्त्वन्नमस्कारचक्रं ॥१२॥ शुद्धे ज्ञाने. शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिों चेदनवधिसुखावश्चिका कुश्चिकयं । शक्योद्घाटं भवति हि कथं मुक्तिकामस्य पुंसो मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३॥ प्रच्छन्नः खल्वयमघमयैरंधकारैः समंतात्पंथा मुक्तः स्थपुटितपदः क्लेशगतैरंगाधैः । तत्कस्तेन व्रजति सुखतो देव तत्त्वावभासी यद्यप्रेऽग्रेन भवति भवद्भारतीरत्नदीपः ॥ १४॥ आत्मज्योतिर्निपिरनवधिष्टुरानंदहेतुः कर्म