SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ - - - - ___... एकीमावस्तोत्रम् । वश्रीप्रभुत्वं जल्पाप्पैर्मणिभिरमलैस्त्वन्नमस्कारचक्रं ॥१२॥ शुद्धे ज्ञाने. शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिों चेदनवधिसुखावश्चिका कुश्चिकयं । शक्योद्घाटं भवति हि कथं मुक्तिकामस्य पुंसो मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३॥ प्रच्छन्नः खल्वयमघमयैरंधकारैः समंतात्पंथा मुक्तः स्थपुटितपदः क्लेशगतैरंगाधैः । तत्कस्तेन व्रजति सुखतो देव तत्त्वावभासी यद्यप्रेऽग्रेन भवति भवद्भारतीरत्नदीपः ॥ १४॥ आत्मज्योतिर्निपिरनवधिष्टुरानंदहेतुः कर्म
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy