________________
[४१
भक्तामरस्तोत्रम् चित् ॥ १५॥ निघूमवरिपवर्जिततैलपूरः, कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः॥१६॥ नास्तं कदाचिदु'पयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपजगंति । नांभोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनींद्र लोके ॥१७॥ नित्योदयं दलितमोहमहांधकार, गम्यं न राहुवदनस्य न वारिदानां। विभ्राजते तव मुखाब्जमनल्पकांति. विद्योतयजगदपूर्वशशांकबिंब ॥ १८ ॥ किं शर्वरीषु शशिनाहि