________________
२२]
श्रीजिनसहस्रनामस्तोत्रम् ध्वर्युरध्वरः॥ ११॥आनंदो नंदनो नंदो बंद्योऽनिंद्योऽभिनंदनः। कामहा कामदः काम्यः कामधेनुरारंजयः॥१२॥
इति महामुन्यादिशतम् ॥ ६ ॥ अर्ध । • असंस्कृतःसुसंस्कार प्राकृतो वैकृतांतकृत् । अंतकृत्कांतिगुः कांतचिंतामणिरभीष्टदः॥१॥अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो जितक्लेशो जितांतक: ॥२॥ जिनेंद्रः परमानंदो मुनींद्रो दुंदुभिस्वनः। महेंद्रवंद्यो योगींद्रो यतींद्रो नाभिनंदनः ॥३॥नाभयो नाभिजो जात: