________________
मोक्षशास्त्रम्
- [१५१
अक्षरमात्रपदखरहीनं व्यंजनसधिविवर्जितरेकं । साधुभिरत्र मम क्षमितव्यं को न विमुह्यति शास्त्रसमुद्रे ॥ १॥ दशाध्याये परिच्छिन्ने तत्त्वार्थे पठिते सति । फलं स्यादुपवासस्य भाषितं मुनिपुंगवैः ॥ २ ॥ तत्त्वार्थसूत्रकर्तारं गृध्रपिच्छोपलक्षितं । वंदे गणीन्द्रसंयातमुमाखामिमुनीश्वरं ॥ ३ ॥
इति तत्त्वार्थसूत्रापरनाम तत्त्वार्थाधिगममोक्षशास्त्र समाप्त ॥ ३२ ॥ -
10T