SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ और पाठ मह न दृश्यने कर्म-बलङ्गनापैः यो बान्त संवेग्विनिन्म-पश्मिः । निरञ्जनं नियमनकमकं नं देवमा शग्ण प्रपद्य ॥ विमानत यत्र नगरिमाला न विद्यमान अवनारभाति ! स्वान्म-चितं यायमय-प्रकाशं तं देवमाप्तं शरणं प्रपत्र । विलोक्यमाने सति यत्र विखं विलायते स्पष्टमिदं विविक्तम् । शुद्धं शिवं शान्तमनाउनन्तं देवमाप्नं शरणं प्रपद्ये ।। येन नता मन्नय-मान-मृच्छां-पिाठ-नित्रा-भय-शोक-चिन्ताः। नयोऽनलेनेव तुल्यपञ्चन्नं देवमानं शरणं प्रपद्ये ॥ नसंम्नगंऽश्मान पूर्णन मंदिनी विधानता नाफलका विनिर्मितः यतो निरस्तान-झपाय-विहिपः सुवाभिगमव मुनिर्मितो मतः।। न संम्लगे भन समाधि-साधनं न लोर-पूजा न च संब-मेलनम्। यतस्ततोऽध्यात्म-लोभवानिशं त्रिमुच्य सर्वामपि बाह्य-वासनाम् न सति गह्या मम केचना भवामि तेषां न कहाचनाहम् । इत्यं विनिश्चिन्य विमुच्य वार्य बन्यः सदा त्वं भद्र मुन्न्यै ।। आन्मानमान्मन्यवलोक्यमानस्त्वं दर्शन-ज्ञानमयो विशुद्धः । एकाग्रचित्तः खलु यत्र तत्र स्थितोऽपि साधुलभते ममाधिम् ।। एकः सदाशावतिको ममान्मा विनिर्मल साधिगम-स्वभावः बहिर्भवाः नन्त्यपरे नमन्तान शाश्वताः कर्म-भवाः म्बकीया।। यस्यास्ति नैन्यं वपुपापि सार्द्ध तम्यास्ति किं पुत्र-कलत्र-मित्रः। पृथक्छने चर्मणि रोम-कृपाः कुतो हि तिष्ठन्ति शरीरमध्ये ।।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy