________________
जिनचतुर्विंशतिका
[श्री भूपाल कवि श्रीलीलायतनं मही-कुल-गृहं कीर्ति-प्रमोदास्पदं
वाग्देवी-रति-केतनं जयरमा-क्रीडा-निधानं महत् । स स्यान्सर्व-महोत्सवैक-भवनं यः प्रार्थितार्थ-प्रदं प्रातः पश्यति कल्प-पादप-दल-च्छायं जिनांघ्रि-द्वयम् ।। शान्तं वपुः श्रवण-हारि वचचरित्र
सर्वोपकारि तव देव ततः श्रुतज्ञाः । संमार-मारव-महास्थल-रुन्द-सान्द्र
छाया-महीरुह भवन्तमुपाश्रयन्ते ॥२॥ स्वामिन्नध विनिर्गतोऽस्मि जननी-गर्भान्ध-कपोदरा___ दयोद्घाटित-दृष्टिरस्मि फलवजन्मास्मि चाय स्फुटम् । त्वामद्राक्षमहं यदक्षय-पदानन्दाय लोकत्रयी.
नेत्रेन्दीवर-काननेन्दुममृत-स्य न्टि-प्रभा-चन्द्रिकम् ॥३॥ निःशेप-त्रिदशेन्द्र-शेखर-शिखानल-प्रदीपावली___ मान्द्रीभृत-मृगेन्द्र-विष्टर-तटी-माणिक्य-दीपावलिः । केयं श्रीः क च नि:स्पृहत्वमिदमित्यहातिगस्त्वादशः
मर्व-ज्ञान-दशश्चरित्र-महिमा लोकेश लोकोत्तर ||४|| राज्य शासनकारिनाकपति यत्यक्तं तृणावज्ञया
हेला-निर्दलित-त्रिलोक-महिमा यन्मोह-मल्लो जितः। लोकालोकमपि स्वबोध-मुकुरस्यान्तः कृत मैपाथर्य-परम्परा जिनवर