________________
-
-
-
मिरासनयमिह मन्प-शिसन्टिनस्त्याम्। आलोस्पन्ति रमन नदन्तमुतैः
चामीकराद्रि-शिरसीर नवाम्बुवाहम् ॥२३॥ उगाहना तप शिति-पति-मण्टलेन
समन्द-यपिशोप-वल्र्वभूव मांनिष्पनापि यदि या तप वीतराग
नीरागत मननि को न सचेतनोऽपि ॥२४॥ मां मोः प्रमादमपभूप मजनमेन
मागन्य निमि-पूरी प्रति सार्थवारम् । एननिवेदयति देव जगत्त्रयाय
___ मन्ये नटलमिनमः गुरदुन्दुभिस्ते ।।२।। जर योषितः भरना भुपनेषु नाथ
नागन्वितो विधुरयं विहताधिकारः। मृत्ता-पलाप-फलितो-मितातपत्र
व्याजालिया नृत-तनुर्बु वमन्युपेतः ॥२६॥ म्वेन प्रपत्ति-जगत्त्रय-पिण्डितेन
कान्ति-प्रताप-यशसामिव संचयेन । माणिक्य-हम-रजत-प्रनिनिमिदेन
सालत्रयेण भगवनभितो विभासि ॥ २७ ।। दिव्य-जो जिन नमत्रिदशाधिपाना
मृत्सृज्य रत-रचितानपि मौलि-बन्धान । पाटी श्रयन्ति भरतो यदि वापरत्र
त्वत्सदमे सुमनसो न रमन्त एव ॥ २८॥