________________
306
ज्न पूजा पाठ ह
ये योगिनामपि न यान्ति गुणाम्नवेश वस्तु कथ भवति तेषु ममावकाशः । जाता तदेवमममीचित-कारितयं
जल्पन्ति वा निज-गिरा ननु पचिणोऽपि ॥६॥ आस्तामचिन्त्य -महिमा जिन संस्तवस्ते
नामापि पाति भवतो भवतो जगन्ति । तीव्रातपो पहत - पान्यजनान्निदाघे
प्रीणाति पद्म-सरमः सग्सोऽनिलोऽपि ॥७॥ द्वर्तिनि त्वयि विभो शिथिलीभवन्ति
जन्तोः चणेन निविडा अपि कर्म चन्धाः | भुजङ्गममया व मध्य-भागमभ्यागते वन - शिखण्डिनि चन्दनस्य || ||
मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रौद्रैरुपद्रव-शतैस्त्वयि गोस्वामिनि स्फुरित- तेजसि दृष्टमात्रे
वीचितेऽपि ।
चौर रिवाशु पशवः ग्रपलायमानैः ॥६॥
त्वं तारको जिन कथ भविनां त एवं
त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेय नून
मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन्हर-प्रभृतयोऽपि हत - प्रभावाः
सोऽपि त्वया रति-पतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन