SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३०६ जैन पूजा पाठ म आज्ञावश्यं कोपावेशो न तर न तव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपंत येवानपेतम् । तदपि भुवन संनिधिर्वैरहारी क्वैवंभूतं भुवन- तिलकं प्राभवं त्वत्परेषु ॥ २२ ॥ देव स्तोतुं त्रिदिव-गणिका-मण्डली-गीत-कीर्ति तोति त्वा सकल-विषय-ज्ञान- मूर्तिं जनो यः । तस्य क्षेमं न पदभटतो जातु जोहूतिं पन्थाः तत्वग्रन्थ-स्मरण-विषये नॅप सोमूर्ति मर्त्यः ॥२३॥ कुर्वनिग्वधि-सुल-ज्ञान-दृग्वीर्य-रूपं चित्ते देव त्वा यः समय-नियमादाउरेण स्तवीति । श्रेयोगानं मुहती ताता पूरयित्वा कल्याणानां स्वति विषयः पञ्चधा पश्चितानाम् ॥२४ भक्ति-ग्रह-महेन्द्र-जितने न क्षमाः सूक्ष्म-ज्ञान-शोऽपि संयमतः के हन्त मन्दा वयम् । अस्माभिः स्वगन हलेप तु परस्त्वय्यादरस्तन्यते स्वात्माधीन - सुखैषिणां स खलु नः कल्याण- कल्पद्रुमः ॥ वादिराजमनु शाब्दिक-लोको वादिराजमनु तार्किक - सिंहः । वादिराजमनु काव्यकृतस्ते वादिराजमनु भव्य सहायः ॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy