SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ जैन पूजा पाठ संग्रह त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥११॥ प्रापद्देवं तव नुति-पढेजीवकेनोपदिष्टैः पापाचारी मरण-समये सारमेयोऽपि सौख्यम् । कः सन्देहो यदुपलभते वासव-श्री-प्रभुत्वं जल्पञ्जाप्यमणिभिरमलैस्त्वन्नमस्कार-चक्रम् ॥१२॥ शुद्ध ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिनोंचेदनवधि-सुखावञ्चिका कुचिकेयम् । शक्योद्घाटं भवति हि कथं मुक्ति-कामस्य पुंसो मुक्ति-द्वारं परिदृढ-महामोह-मुद्रा-कवाटम् ॥१३॥ प्रच्छन्नः खल्वयमधमयैरन्धकारैः समन्तात् पन्था मुक्तेः स्थपुटित-पदः क्वेश-गत रंगाधैः । तत्कस्तेन' व्रजति सुखतो देव तत्त्वावभासी यद्यग्रेऽग्रे न भवति भवद्भारती-रत्न-दीपः ॥१४॥ आत्म-ज्योति निधिरनवधिष्टुगनन्द-हेतुः । कर्म-क्षोणी-पटल-पिहितोयोऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः स्तोत्रर्बन्ध-प्रकृति-परुषोद्दाम-धात्री-सनित्रः॥१॥ प्रत्युत्पन्ना नय-हिमगिरेरायता चामृताब्धेः या देव त्वत्पद-कमलयोः संगता भक्ति-गगा। चेतस्तस्या मम रुजि-वशादालत क्षालितांहः कल्माष यद्भवति किमियं देव सन्देह-भूमिः ॥१६॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy