________________
सुप्रभात स्तोत्रम यत्स्वर्गावतरोत्सवे यद्भगवज्जन्माभिषेकोत्सवे, यदीक्षाग्रहणोत्सवे यदखिलज्ञानप्रकाशोत्सवे । यन्निर्वाणगमोत्सवे जिनपतेः पूजाद्भुतं तद्भवैः, संगीतस्तुतिमंगलैः प्रसरतान्मे सुप्रभातोत्सवः ॥ १ ॥ श्रीमन्नतामर किरीट मणिप्रभाभि रालीढपादयुग दुर्धरकर्मदूर । श्रीनाभिनंदनजिनाजितसंभवाख्य
त्वद्धयानतो ऽस्तु सततं मम सुप्रभातम् ॥ २ ॥ छत्रत्रयप्रचलचामरवीज्यमान, देवाभिनंदनमुने सुमते जिनेन्द्र | पद्मप्रभारुणमृणिद्य ुतिभासुरांग । त्व० ॥ ३ ॥ अर्हन् सुपार्श्व कदलीदलवर्णमात्र, प्रालेयतारगिरिमौक्तिकवर्णगौर ।
चन्द्रप्रभ, स्फटिकपाण्डुर पुष्पदन्त । त्व॥ ४ ॥ सन्तप्तकाञ्चनरुचे जिनशीतलाख्य, श्रेयन्विनष्टदुरिताष्टकलंकपक ।
।
बन्धूकबन्धुररुचे जिनवासुपूज्य | स्व० ॥ ५ ॥ उद्दण्डदर्पकरिपो विमलामलांग स्थेमन्ननन्तजिदनन्त सुखाम्बुराशे दुष्कर्मकल्मषविवर्जित धर्मनाथ त्व० ॥ ६ ॥ देवामरीकुसुमसन्निभ शांतिनाथ कुन्धो दया गुणविभूषणभूषितांग ।