________________
बेन पूषा पाठ सह
२१३
परा स्थितिः ॥१४॥ सप्ततिर्मोहनीयस्य ॥१शा विंशतिनामगोत्रयोः ॥१६॥ त्रयविंशत्सागरोपमाण्यायुषः ॥१७॥ अपरा द्वादश-मुहर्ता वेदनीयस्य ॥१८॥ नाम-गोत्रयोरष्टौ ॥१६॥ शेषाणामन्तर्मुहर्ता॥२०॥विपाकोऽनुभवः।।२१॥स यथानाम।।२२ ततश्व निर्जरा ॥२३॥ नाम-प्रत्ययाः सर्वतो योग-विशेषात्सूक्ष्मैक-क्षेत्रावगाह-स्थिताः सर्वात्म-प्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥ सद्वेद्य-शुभायुर्नाम-गोत्राणि पुण्यम् ॥२॥ अतोऽन्यत्पापम् ॥२६॥
इति तत्त्वार्धाधिगमे मोक्षशास्त्रेऽष्टमोऽध्यायः ॥८॥
आसव-निरोधः संवरसा१।। सगुप्ति-समिति-धर्मानुप्रेक्षापरीपहजय-चारित्रैः।।२।। तपसा निर्जरा च ॥३॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४॥ ईया-भाषेपणादाननिक्षेपोत्सर्गाः समितयः॥॥ उत्तम-क्षमा-मार्दवार्जव-शौच-सत्य-संयम-तपस्त्यागाकिञ्च न्य-ब्रह्मचर्याणि धर्मः॥६॥ अनित्याशरण-संसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरा- लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥ ७॥ मार्गाच्यवन-निर्जरार्थ परिपोढव्याः परीपहाः ।।८॥ नुत्पिपासा-शीतोष्णदंशमशकनाग्न्यारति-स्त्री-वा-निपधा-शय्याक्रोश-वध-याचनालामरोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाज्ञानादर्शनानि ll सूक्ष्ममाम्पराय-च्छास्थवीतरागयोश्चतुर्दश ॥१०॥ एकादश जिने ॥११॥ वादरसाम्पराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञा