________________
२०४
एन पूजा पाठ मग्रह
मन्त्यम् ॥ ४४ । गर्भसंमूर्च्छनजमाद्यम् ॥४५॥ औपपादिक वैक्रियिकम् ॥४६|| लब्धि-प्रत्यय च ॥४७॥ तैजसमपि ॥४॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४ ॥ नारक-संमूछिनो नपुंसकानि ॥ ५० ॥ न देवाः ॥ ५१ ॥ शेपास्त्रिवेदाः ॥ ५२ ॥ औपपादिक-चरमोत्तमदेहाऽसव्येयवर्षायुपोऽनपवायुपः ॥ ५३ ॥ ।
इति तत्त्वार्थाधिगमे मोनशाने द्वितीयोऽध्याय ॥ २ ॥
रत्न-शर्कग-वालुका-पक-धूम-तमो-महातमः-प्रभा-भूमयो घनाम्वुवाताकाश-प्रतिष्ठाः सप्ताऽधोऽघः ॥ १॥ तासु त्रिंशपंचविंशति-पंचदश-दश-त्रि-पञ्चोनैक नरक-शतसहस्राणि पञ्च चैव यथाक्रमम् ||२|| नारका नित्याशुभतर-लेश्या परिणामदेह-वेदना-विक्रियाः ॥ ३॥ परस्परोदीरित-दुःखाः ॥ ४ ॥ सक्लिप्टाऽसुरोदीरित-दुखाश्च प्राक् चतुर्थ्याः ॥ ५ ॥ तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविशति - त्रयस्त्रिंशत्सागरोपमा सचाना परा स्थितिः ॥ ६ ॥ जंबूद्वीप-लवणोदादयः शुभनामानो द्वीप-समुद्राः||७|द्विर्द्विविष्कम्भाः पूर्व-पूर्व-परिक्षेपिणो वलयाकृतयः॥८॥ तन्मध्ये मेरु नाभिवृत्तो योजन-शतसहस्रविष्कम्भो जम्बूद्वापः ॥ 8 ॥ भरत-हैमवत-हरि-विदेह रम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषध-नील-रुक्मि-शिखरिणो वर्षधरपर्वताः ॥११॥ हेमार्जुन-तपनीय-वैद्भर्य-रजत-हेममया ॥१२॥