SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अ घूम घाट चित्रं कलंकमलिनं क निशाकरस्य, यद्वासरं भवति पांडुपलाशकल्पम् ॥ १३ ॥ सम्पूर्ण मण्डलशशांकला कलापशुभ्रा गुणास्त्रिभुवनं तय लक्ष्यन्ति । ये संश्रितारिजगदीश्वरनाथमंक. करता न्निनाम्यति सधरतो यथेष्टम् ॥ १४ ॥ चित्र किमत्र यदि ते त्रिदशानाभिनौनं मनागपि सनो न विकारमार्गम् कल्पांनकालना चलिताचलन. किं मन्दरादिशिवरं चलितं कदाचित् |१५| निर्धमवर्तिरपवर्जिततैलपूर., कृल्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु सरतां चलिताचलानां. दोपो ऽपवमसि नाथ जगत्प्रकाश. |१६| नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोपि सहसा युगपज्जगन्ति । नांभोधरोदरनिन्द्रमहाप्रभावः, सूर्यातिशायि महिमासि मुनीद्र लोके ॥१७॥ 11 151
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy