________________
२६२
पुरातन-जैनवाक्य-सूची
साहारणमाहारो ४ पचसं० १-८२ | सिद्धक्खो णीलक्खो तिलो० ५० ४-२३२६ साहारणमाहारो ४ गो० जी० १६१ | सिद्धत्तणस्स जोग्गा पंचस० १-१५४ साहारणसुहुमं चि य पंचसं० ३-५६ सिद्धत्तणेण य पुणो सम्मइ०२-३६ साहारणाणि जेमि कत्ति० अणु० १२६ । | सिद्धत्थरायपियकारिणीहिं तिलो० ५० ४-५४८ साहारणा वि दुविहा कत्ति० अणु० १२५ सिद्धत्थ सत्तजय तिलो० सा० ७०४ साहारणोदयेण णिगोद- गो० जी० १६०
तिलो०प०४-२७७५ साहासिहरेसु तहा जयू० ५० ६-१६० सिद्धादेहि महत्थं
पचस०५-२ साहासु होति दिव्या जव० प० ६-१५७ सिद्धपुरमुवल्लीणा भ. श्रारा० १३०८ साहासु पत्ताणिं तिलो० ५० ४-२१५५ सिद्धमहाहिमवता तिलो० ५०४-१७२२ साहिय तत्तो पविसिय तिलो० ५० ४-१३५६ सिद्धवरणीलकूडा जव० ५० ३-४३ साहियपल्लं अवर तिलो० सा० ५४२ सिद्धवरसासणाणं
सुदभ० १ साहियमहस्समेक
गो० जी० ६५ | सिद्धसरूवं झायइ वसु० सा० २७८ साहियसहस्समेयं
मूला० १०७० सिद्ध हिमवतकूडा तिलो० ५० ५-१६३० साहुस्स पत्थि लोए भ० श्रारा० ३३० सिद्ध हमवंतरणाम जंब० ५० ३-४१ साहू उत्तमपत्त जव० १०२-१४७ - सिद्धहिमवंतभरहा
जव० प० ३-४० साहू जधुत्तचारी भ० श्रारा० २०८ सिद्ध जस्स सदत्य
बोधपा० ७ साहेति जे महत्थं
मूला० २६४ सिद्ध णिसहं च हरिवरिसं तिलो० सा० ७२५ साहोवसाहसहिरो जयू० प० ६-१५६ सिद्ध णीलं पुवविदेहं तिलो० सा०७२६ सांतरणिरतरेण य __ गो० जी० ५६४ | सिद्धंतपुराणहि वेय वढ पाहु० दो० १२६ सिकदापणासिपत्ता तिलो. प० २-३४८ | सिद्धतसार वरसुत्तगेहा
सिद्धत० ७६ सिक्खह मणवसियरणं श्रारा० सा० ६४ | सिद्धत-सुणण-वक्खा
छेदर्पि०२०२ सिक्ख कुरणंति ताणं तिलो. प० ४-४११ सिद्धतं छंडित्ता
जंब० ५० १०-७५ सिक्खति जराउछिदि तिलो० सा०८०१ | सिद्धतिरामणंदी सिक्खंतो सुत्तत्थं __छेदपिं० १६५ | सिद्धतुदयतडुग्गय
गो० क० ६६७ सिक्खाकिरिउवएसा- * पचस० १-१७३ सिद्धं दक्षिणअद्धादिम- तिलो० सा० ७३२ सिक्खाकिरियुवदेसा-* गो० जी० ६६० सिद्धं बुद्ध णिच्चं
अंगप०१-१ सिक्खावय च तदियं कत्ति० अणु० ३६१ / सिद्ध मल्लवमुत्तर
तिलो. सा. ७३८ सिग्धं लाहालाहे
वसु० सा० ३०५ सिद्धं रुम्मी रम्मग तिलो० सा० ७२७ सिभइ तइयम्मि भवे वसु० सा० ५४, सिद्ध वक्खारक्खं
तिलो० सा० ७४३ सिझति एकसमए तिलो० प० ४-२६५६ / सिद्धं सरूवरूवं
भावस० ५६८ सिरहाणब्भगुव्वट्ठ
भ० श्रारा० १३ | सिद्धं सिद्धत्थाणं सिरहाणु भगुन्बट्टणेहि भ० श्रारा० १०४५ | सिद्धं सिहरि य हेरगणं तिलो० सा० ७० सिदतेरसि अवरण्हे
तिलो. प०४-६५७ । सिद्धं सुद्धं पणमिय
गो० जी०१ सिदबारसिपुव्वण्हे तिलो० ५० ४-६४४ सिद्धाण णिवासखिदी
तिलो० ५० १-२ सिदबारसिपुवण्हे तिलो० ५० ४-६४६ सिद्धाणं खलु अणंतर
अंगप०२-१३ सिदसत्तमिपुव्वण्हे तिलो. प०४-११६०
सिद्धाणंतिमभाग*
गोक०४ सिदसत्तमापदोसे तिलो०प०४-१२०५
कम्मप०४ सिद-हरिद-कसण-सामल- जबू० ५० ४-५७ | सिद्धाणंतिमभागो
गो०जी० ५६६ सिदिमारुदित्तु कारण- भ० श्रारा० १७५ | सिद्धाणं पहिमाओ तिलो०५०४-६३३ सिद्धक्खकच्छखंग तिलो० ४-२२५८ | सिद्धाणं फललाहे
अंगप०२-१०३
सुदख० ६२
सम्मइ० १-१
*