________________
चिन्तामणि पाश्वनाथ स्तोत्र
२७५
mova
HEME
श्रीचिन्तामणि पार्श्वनाथ स्तोत्रं । किं कर्पूरमयं सुधारसमयं किं चन्द्ररोचिर्मयं । कि लावण्यमयं महामणिमयं कारुण्यकेलिमयं ॥ विश्वानन्दमयं महोदयमय शोभाभयं चिन्मयं । शुक्लध्यानमयं वपुर्जिबनफ्ते भूयाद्भवालम्बनम् ॥ १॥ पातालं कलयन् धरां धवलयन्नाकाशमापूरयन् । दिकचक्र क्रमयन् सुरासुरनर श्रेणी च विस्मापयन् ॥ ब्रह्माण्ड सुखयन जलानि जलधे फेनच्छलालोलयन् ।। श्रीचिन्तामणिपार्श्व सभवयशोहंसश्चिरं राजते ॥२॥ पुण्यानां विपणिस्तमोदिनमणिः कामेभकुम्भे श्रणिमोक्षे निस्सरणिः सुरेन्द्रकरिणी ज्योति प्रकाशारणिः ॥ दाने देवमणिनतोत्तमजनश्रेणिः कृपासारिणी। विश्वानन्दसुधाघीणर्भवसिदे श्रीपार्श्वचिन्तामणिः ॥३॥ श्रीचिन्तामणिपार्श्वविश्वजनतासञ्जीवनस्त्वं मया । दृष्टस्तात ततः श्रियः समभवन्नाशक्रमाचक्रिणः ॥ मुक्ति क्रीडति हस्तयोबहुविध सिद्ध मनोवांच्छित । दुर्दैवं दुरितं च दुर्दिनभय कष्टं प्रणष्ट मम ॥ ४॥ यस्य प्रौढतमप्रतापतपन. प्रोद्दामधामा जगज्जद्धाल. कलिकालकेलिदलनो मोहान्धविध्वसक नित्योद्योतपद समस्तकमलाकेलिगृह राजते । स श्रीपाल जिनो जनेहितकृते चिन्तामणि पातु माम् ॥ ५॥ विश्वव्यापितमो हिनस्ति तरणियलोपि कल्पांकुरो। दारिद्राणि गजावली हरिशिशु काप्टानि वह करतः ।।