SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पारधरोजम्हा रावतियारण हानवमुक्ष्वदलेचेदाधारणरहपुरेशरोरु जिम्हातपयुनजवानात्माचतायताध्यानरयस्यधुरंधरःसमोभतिजमायस्मात् तम्हात्तनियणि रदातस्वीरसदारा तस्मात्कारणाततपावतानानासबंधनयत्रतयेतत्रितयेरताः सर्वकाले भवतोभयागकिमयतस्यध्यानस्पलछिस्तब्वाइस्तीमितिगलातल्याणासनसनावमा येजतिपरिसरयानरसयरित्यागविविक्तगप्पासनकायलेशभेदेनवाहोपविद्यालयसपायवित्तविक नगरयावृत्पस्याध्याययुत्सर्गध्यानभेदेनाभ्येतरमाविष देवेतिहासाविषेतयातेनेवसायमा त्मस्वरूपमतपने विजयानश्चयतपस्येवाचाराराधनादिश्यश्रुतेतदाधारणात्पन्नानाविकार, स्वसंवेदनजानरूपेभारत तयेवचहिसानतस्लेयन्नसपरियाणाश्यभावरूपाणापरिकरणे तपेचरोचति एवमुक्तालक्षणसपः सनतमहिनाध्याताएसयोभवतिगइयमवध्यानसामग्रीचे। ति तथानात बरातत्वविज्ञानानेगेणेवसचित्ततायरीखल्जयतिापचेतत्यानहेतवः।
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy