________________
सेविजंता जमणिद्वकारिणो ते धुवं किमच्छरियं । सुमरणमेत्तेपिवि दिति दुरंतं भवं विसया ॥ १२॥ विसयाण कए पुरिसा सुदुक्करपिवि कुणंति ववसायं । आरोवेंति य संसयतुलाए नियजीवियपि ॥ १३ ॥ चिरकालपालियपि हु कुलमजायं चयंति तबसगा। सवत्थ वित्थरंतं अवजसपसुपि न गणंति ॥ १४ ॥ वंचंति सयणवग्गं तणं व मन्नति निययजणगंपि। धम्मोवएसदायगमवहीरंती गुरुजणपि ॥ १५ ॥ पहसंति विरागिजणं विसिट्ठगोडिं चयंति दूरेण । बछंति नेव सोउं सणंकुमाराइचरियाई ॥ १६ ॥ इय ते विसयमहाविसवामूढमणा मणागमेत्तंपि । नेवुइमपावमाणा पावेसु बहुं पसजंति ॥ १७ ॥ बाहिरवित्तीए तहाविहेसु धम्मेसु संपवत्तावि । पंचग्गिपमुहदुक्करतवसंतावियसरीरावि ॥ १८॥ कम्मवसेणं अप्पुण्णविसयवंछा विणस्सिउं पावा । निवडंति दुग्गईए भागवयसुहंकरमुणिव ॥ १९ ॥
इय पंचविहपमायं एवंविहदोसदूसियं नाउं । नरनाह ! तदेगमणो जिणिदधम्ममि उज्जमसु ॥ २० ॥ 8 एवं सूरिणा उवइटे पमायप्पवंचे सुरिंददत्तकुमारो जायनिम्मलचित्तपरिणामो भणिउं पत्तो-भयवं! को एसो
पुचकहियसुहकरमुणी ? कहं वा अपुण्णविसयवंछो सो मरिउं दुग्गई गओत्ति साहेह ममं, सूरिणा भणियं-साहेमि॥ IPI मालवविसए विक्खायजसा चक्कपुरी नाम नयरी, तहिं च अणेगवणियजणचक्खुभूओ पभूयदवसंभारो सोम
दत्तो नाम सेट्ठी, तस्स सत्तण्हं पुत्ताणं कणिट्ठिया अणेगोवजाइयसयसंपसूया देवसिरी नाम धूया, साय अञ्चंत
SHRESTRAINIELIES-10RREARRIERESTRATORS