________________
कह वा विसयामिसमोहिएण जिणनाहदेसिओ धम्मो। निप्पुण्णएण न मए सिवफलओ सम्ममायरिओ ११७१ । किं चिंतामणिमह कप्पतरुवरं कामधेणुमह यावि । कोऽवि सयन्नो कहमवि लद्रूण परम्मुहो होजा?॥१७२॥ ते बाहुबलिपमोक्खा धण्णा मह भाउणो महाभागा । जेहिं असारसरीरेण साहिओ सुंदरो मोक्खो ॥१७॥ एमाइसुहज्झवसाणजलण(जाले)जलाविउं झत्ति । निड्डो तणरासिब मोहपसरो भरहवइणा ॥ १७४ ॥ उप्पांडियं च केवलनाणं निप्पञ्चवायसुहहेउं । देविसमप्पियलिंगो गेहाओ निग्गओ ताहे ॥ १७५ ।। दसहि सहस्सेहिं नरेसराण तकालगहियदिक्खाणं । परियरिओ भयवं भरहकेवली विहरिओ वसुहं ॥ १७६ ॥ अह पुव्वसयसहस्सं केवलिपज्जायपालणं काउं । एकसमयेण निव्वाणमुवगओ भरहमुणिवसहो ॥ १७७ ॥
इओ य सो मिरिई परिवायगो सामिमि निव्वाणमुवगएऽवि साहूहिं समं गामागरनगराइसु अप्पडिबद्धो विहरइ, अपुव्यठाणेसु य धम्मदेसणं कुणइ, जो य कोवि पडिबुज्झइ पव्वजागहणं च समीहेइ तं साहूणं समप्पेइति। एवं च तस्स विहरमाणस्स अन्नया कयाइ सरीरगेलण्णया महती पाउब्भूया, तबसेण य सोन तरइ अप्पणो निमित्तमसणपाणंपि आहरिउं, न खमइ सरीरचेटुंपि अणुहिउँ, न पहवइ वइमेत्तमवि भासिउंति, ते य सगासडिया पेन्ळंति ? साहुणोतं तहटियं तहावि असंजउत्ति कलिऊण न पुच्छंति सरीरवत्तं, न समप्पेंति भत्तपाणं, न दंसेंति वेजस्स, न ६ उवयरंति ओसहाणं, किं बहुणा ?, न संकहंपि करिति तस्स, मिरीईवि जातसंकिलेसो चिंतेइ-अहो निद्दया :