________________
किंबहुणा ?-जइ पडइ सिरे वजं सयणोऽवि परंमुहो हवइ लच्छी। वच्चइ तहावि अलियं कहमवि नाहं वइस्सामि ॥६ 5 इति निच्छयं काऊण भणिओ सो सेटिणा नराहियो-जं इमे वरागा निजामगा जंपंति तं सचं, मम भाया पुण
अलियवाइत्ति, इमं च सोचा तुट्ठो राया चिंतिउं पयट्टो-अहो अजवि एरिसा सच्चवाइणो दीसंति जे नियसहोयर-18 सिरीविणासेवि नियमज्जायं न चयंति, ता मंडिजइ एवंविहेहिं कलिकालेऽवि भूमिमंडलंति परिभाविऊण आहूया . निजामगा, सरोसं तजिया य, जहा-रे दुरायारा! जइ कहवि अमुणियपरमत्थेणं मम वणिएण तहाविहं जंपियं ता किं वयणछलमेत्तेणवि अणेगभंडभरियबोहित्थं घेत्तुं उचट्ठिया ?, एवमाईहिं वयणेहिं निभच्छिऊण किंचि दाऊण 1 निद्धाडिया, दवसारंपि समप्पियं सच्चसेहिस्स, बलदेवोऽवि भणिओ-मा पुण एवं करेजासु, इय अलियवयणपरिहारकारिणो इह भवेऽवि जणपुजा। हुंति नरा परलोए लीलाए जति निवाण॥१॥इइ बीयमणुवयंर है। भणियं बीयमणुबयमेत्तो तइयं अदत्तदाणवयं । साहिजइ सयलाणत्थसत्थनित्थारणसमत्थं ॥२॥ तं पुण दुविहमदत्तं थूलं सुहुमं च तत्थ सुहुममिणं । तरुछायाठाणाई अणणुन्नायं भयंतस्स ॥ ३॥ अइसंकिलेसपभवं जं निवदंडारिहं च तं थुलं । सचित्ताइतिभेयं थूले गिहिणो हवइ नियमो ॥ ४ ॥ एत्थ उ अप्पडिवन्ने जे दोसा ते जणेऽवि सुपसिद्धा । वहवंधतरुल्लंबणसिरच्छेयाई चोराणं ॥ ५ ॥ पडिवन्नेऽविहु एत्थं भवभयभीरत्तणं परिवहतो । सुस्सहो अइयारे पंच इमे वजइ सयावि ॥६॥
-