________________
कामावर
श्रीगुणचंद
सवपयत्तेणं चिय संकप्पियपाणिघायवेरमणं । सग्गापवग्गसोक्खाई कंखमाणेहिं कायवं ॥२॥ इइ पढममणुवयं ।। द्वितीयेऽणु महावीरच० अह अलियवयणविरईसरूवमेयं अणुवयं बीयं । भणिमो तं पुण अलियं दुविहं थूलं च सुहुमं च ॥ १॥ ते सत्य ८प्रस्ताव थूलं पंचवियष्पं कन्नागोभूमिनासहरणेसु । कूडगसखेजंमि य एसो इह नियमविसओत्ति ॥२॥
अधिकथा ॥२९८॥ कन्नागहणं दुपयाण सूयगं चउपयाण गोगहणं । अपयाणं दवाणं सवेसिं भूमिवयणं तु ॥३॥
इयरदुयग्गहणं पुण पाहन्ननिदसणट्ठया भणियं । सुहुमं तु अलियत्रयणं परिहासाईसु नेयत्वं ॥ ४ ॥ थूलमुसावेरमणे एयंमि अणुवए पवर्तमि । अइयारा पंच इमे परिहरणिजा सुसढेगं ॥ ५॥ सहसा अब्भक्खाणं रहसा य सदारमंतभेओ य । मोसोवएसणं कूडलेहकरणं च निचंपि ॥६॥ एयस्स पालणाऽपालणासु पयडा गुणा य दोसा य । दीसंति समक्खं चिय दिलुतो भायरो दोनि ॥७॥ JI ते य भायरो गोयम! निसामेसु, एत्थेव भारहे वासे वडवदनयरे पभाकरो नाम राया, सवत्थ विक्खायजसो दुवालसविहसावयधम्मपरिपालणपरायणो जइजणपजुवासणबद्धलक्खो परोवयारकरणाइगुणसहस्ससमलंकिओ सचो नाम सेट्ठी, तस्स य इहलोयमित्तपडिबद्धो धम्माणुट्ठाणविरहिओ कणिट्ठो बलदेवो नाम भाया, सो य जाण-181 हवत्तेण परविसएसु गच्छइ, अन्नया य बहुलाभो हवइत्ति णिसामिऊण गओ चोडविसए, चोडरावावि सबसेविणो || ॥१९८
गुणनिवहं जणेण वन्निज्जमाणं सुणिऊणं तइंसथाणुरागरत्तो तब्भाउयं बलदेवं भणइ-सवहा मम दंसगत्थं सबसेहि ।