SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ जइ एत्तो मह संमुहमभत्तिपर वयणलेसमवि वइही । तमहं तवतेएणं भासरासिं करिस्सागि ॥ ३७॥ जह पुण सो थेरनरो ते वणिए सवहा निवारितो। न विणट्ठो तह आणंद! तंपि नाहं विणासिस्सं ॥ ३८ ॥ ता गच्छ तुमं नियधम्मसूरिणो कहसु सबमवि एयं । बलिणा समं विरोहो न कयाइ सुहावहो होइ ॥ ३९ ॥ एवं निसामिऊण आणंदमहरिसी सच्छहिययत्तणेण समुप्पन्नभयसंकप्पो अपरिसमत्तभिक्खाकजोऽवि तमओ ठाणाओ सिग्घाए गईए समागओ जिणंतियं, तिक्खुत्तो आयाहिणपयाहिणषुवगं वंदिऊण गोसालगोवइष्टं वणि यदिद्वंतं दिट्ठीविसभुयगदहणपज्जवसाणं सर्व परिकहेइ, पुच्छइ य-भयवं! किं गोसालो एवंविहस्सऽत्थस्स करणंणि हे समत्थो न वा?, भगवया भणियं-आणंद ! समत्थो चेच, केवलं अरहताणं भगवंताणं असमत्थो, परितावमेकं पुण | करेजा, ता गच्छ तुमं गोयमाईणं समणाणं एयमढें कहेहि, जहा-मा तुम्भं कोइ गोसालं मंखलिपुत्तं ममंतियं पाउन्भूयं समाणं धम्मियाएवि पडिचोयणाए पडिचोएज्जा, जओ एस ममं मिच्छं पडिवन्नोत्ति, एवं च विणएण पडिसुणेत्ता गओ आणंदो गोयमाईण समीवं कहिउमारद्धो य तं वइयरं, एत्यंतरे गोसालो अत्तणो पराभवगसहंतो संपत्तो जिणसमीवं, अदूरे य ठाऊण भगवओ अभिमुहं एवं भणिउं पवत्तो-भो कासव! तुमं मम हुतं एवं । वयसि-एस गोसालो मंखलिपुत्तो मम धम्मंतेवासी इचाइ, तन्नं मिच्छा, जो हि गोसालो तुमंतेवासी सो सुलाभि18 जाइओ भवित्ता कालमासे कालं काऊण अन्नयरेसु देवलोएसु देवताए उववन्नो, अहं पुण उदाई नाम महागुणी CR
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy