________________
जइ एत्तो मह संमुहमभत्तिपर वयणलेसमवि वइही । तमहं तवतेएणं भासरासिं करिस्सागि ॥ ३७॥ जह पुण सो थेरनरो ते वणिए सवहा निवारितो। न विणट्ठो तह आणंद! तंपि नाहं विणासिस्सं ॥ ३८ ॥ ता गच्छ तुमं नियधम्मसूरिणो कहसु सबमवि एयं । बलिणा समं विरोहो न कयाइ सुहावहो होइ ॥ ३९ ॥ एवं निसामिऊण आणंदमहरिसी सच्छहिययत्तणेण समुप्पन्नभयसंकप्पो अपरिसमत्तभिक्खाकजोऽवि तमओ ठाणाओ सिग्घाए गईए समागओ जिणंतियं, तिक्खुत्तो आयाहिणपयाहिणषुवगं वंदिऊण गोसालगोवइष्टं वणि
यदिद्वंतं दिट्ठीविसभुयगदहणपज्जवसाणं सर्व परिकहेइ, पुच्छइ य-भयवं! किं गोसालो एवंविहस्सऽत्थस्स करणंणि हे समत्थो न वा?, भगवया भणियं-आणंद ! समत्थो चेच, केवलं अरहताणं भगवंताणं असमत्थो, परितावमेकं पुण | करेजा, ता गच्छ तुमं गोयमाईणं समणाणं एयमढें कहेहि, जहा-मा तुम्भं कोइ गोसालं मंखलिपुत्तं ममंतियं पाउन्भूयं समाणं धम्मियाएवि पडिचोयणाए पडिचोएज्जा, जओ एस ममं मिच्छं पडिवन्नोत्ति, एवं च विणएण पडिसुणेत्ता गओ आणंदो गोयमाईण समीवं कहिउमारद्धो य तं वइयरं, एत्यंतरे गोसालो अत्तणो पराभवगसहंतो संपत्तो जिणसमीवं, अदूरे य ठाऊण भगवओ अभिमुहं एवं भणिउं पवत्तो-भो कासव! तुमं मम हुतं एवं ।
वयसि-एस गोसालो मंखलिपुत्तो मम धम्मंतेवासी इचाइ, तन्नं मिच्छा, जो हि गोसालो तुमंतेवासी सो सुलाभि18 जाइओ भवित्ता कालमासे कालं काऊण अन्नयरेसु देवलोएसु देवताए उववन्नो, अहं पुण उदाई नाम महागुणी
CR