________________
P-54
-
ESCRIPOSSASSINS
मुणीहिं तद्देसे वसियचं, गिहवई य मंडलेसरो, सोऽवि समंडलनायगत्तणेण अणुण्णवणजोग्गो, तदणुमए चेव ठाइयचं, सागारिओ पुण सेज्जायरो, सेजा य सनिमित्तकयतहाविहगेहसालापमुहो भवणविसेसो, तहाणेण तरइ संसारसायरंति | सेजातरो गुणनिष्फन्ननामो।कहं पुण सेज्जाए तरइत्ति ?, भन्नइ
तत्थ ठिया सुणिवसहा सज्झायज्झाणझोसियसरीरा । जं धम्मदेसणाईहिं भवलोयं उवयरंति ॥ ११३ ॥ जंवा अपुवसत्थं पढंति तह संजमे पयस॒ति । छछुट्ठमाइयतवो दुक्करमवि जं पवजंति ॥ ११४ ॥ अन्नत्तोऽविहु जं वत्थपत्तभत्ताइणा न सीयंति । परमत्थेणं सवत्थ तत्थ सेजा भवे हेऊ ॥ ११५॥ इय-सेज्जादाणेण महल्लदुक्खकल्लोलसंकुलमगाहं । संसारसायरं गोपयं व दाया लहुं तरइ ॥ ११६ ॥
इहरा सेज्जाऽभावे न जीवरक्खावि निवहइ सम्मं । किं पुण समग्गसद्धम्मपालणं होज निविग्धं ? ॥११७॥ ___साहम्मियावग्गहो पुण सिद्धतपसिद्धनाएण परोप्परं समणाण एगखेत्ते निवसिउकामाणमवगंतघो । एवं च पंचविहावग्गहपरूषणमायन्निऊण पंचंगपणिवायपुरस्सरं सको भणिउमाढत्तो-भयव ! जे इमे अजप्पभिई दाहिताणखेत्ते समणा निग्गंथा विहरंति एएसि णं अहं ओग्गहमणुजाणामि, भगवया भणियं-जुत्तमेयं, एयं च आयन्निऊण
भरहोऽवि जायपरितोसो भणइ-भयवं! अहंपि भारहे वासे साहुणो विहरमाणे अणुमण्णेत्ति। तंपि तहाऽऽनीयगसणं
C