________________
..
.
रित्ति पूइओ वत्थकणगाइदाणेण विजो सिद्धत्थेण । एवं ते दोन्निऽवि आसयविसुद्धीए तिवमवि वेयणं भयंवओ उदीरयंता सुरलोयलच्छिभायणं जाया । गोवालो पुण अइसंकिलिट्ठयाए सत्तमनरयपुढविं दुहनिवहभायणं पत्तो। तं च उज्जाणं महाभेरवंति पसिद्धिं गयं, देवउलं च तत्थ लोगेण कयं । । एवंविहावयाणं हवंति जयभायणं जिणिदावि । ता थोवायंकेऽविहु कीस जणो वहइ संतावं? ॥ १॥
जइ एकसिपि कयदुक्कयस्स एवंविहो दुहविवागो । ता असमंजसकिचेसुं पइदिणं कह जणो रमइ ? ॥२॥ | अतुलियबलकलिएणवि जिणेण तिवावयं सहतेण । सहणे चिय कम्मविणिजरत्ति पडिवजइ जणेण ॥ ३॥
एवं च भगवओ बद्धमाणसामिस्स परीसहाणं जहन्नगाणं मझे उवरि कडपूयणासीयं मज्झिमगाण य कालचक्कं उक्कोसगाण य इमं चेव सल्लुद्धरणंति । एवं गोवालेण मूलाओ आरद्धा उपसग्गा गोवालेण चेव निद्वियन्ति ।। एवं ता उवसग्गाण संकलणा भणिया। इवाणिं सयलंपि तवोविहाणं जं जहा भगवया समायरियं तं तहा संकलिऊण भणिजइतब किर चाउम्मासे छकिर दोमासीए उवासी य । बारस य मासियाई बावत्तरि अद्धमासाई ॥१॥ एगं किर छम्मासं दो किर तेमासिए उवासी य । अड्डाइजा य दुवे दो चेव दिवड्डमासाई ॥२॥ भदं च महाभई पडिमं तत्तो य सबओभदं । दो चत्तारि दसेव य दिवसे ठासीय अणुवद्धं ॥ ३॥