________________
श्रीगुणचंद महावीरच
७ प्रस्तावः
॥ २३० ॥
एवं तदुवसगवगावि अविचलचित्तो गामाईणं बहिया बहुकालं गमिऊण सामी उम्मासियं पारणयं काउ कामो समागओ वयगामे गोउलंमि, तत्थ य तदिवस ऊसवविसेसो, सवत्थ पायसं उवक्खडिजर, तिहुयणेकनाहोऽवि अणवरयमुवसग्गवग्गं कुणमाणस्स संगमयामरस्त जाया छम्मासा नेव उवसग्गेइ संपयं, जह पुन परिस्संतो साणं गओ होज्जा, इय विगप्पिऊण पविट्ठो भिक्खानिमित्तं, संगमएणवि तत्थ पत्थावे जहिं जहिं गिहे भयवं बच्च तहिं तहिं समारंभिया अणेसणा, सामिणाऽवि पत्तो ओही, सुणिओ व एसो, तयणंतरमद्धाहिँडिओ चैव नियत्तिकण ठिओ पडिमाए, संगमएणावि आभोइओ भयवं, किं भग्ग परिणामो नवत्ति ?, जाव पेच्छ ताव छजीवहियमेव परिचिंतियंतं जिणवरं, ताहे संखुद्धो चिंतेह - जो छहिं मासेहिं भूरिपयारोवसग्गेहिं अजवरयं कीरमाणेहिवि न चलिओ सो दीहेणावि कालेण न सको चालिउँ, निरत्थओ मज्झ उवकमो दीहकालं चुकोऽम्हि सुरविलासाणं, अहो नियसामत्थमचिंतिऊण कह गए अप्पा विनडिओ ? । इय बहुप्पयारेहिं नियचिट्ठियं दूसिकण निवडिओ भगवओ चलणे, भणिउमादत्तो य-भयवं ! भग्गपन्नोऽहं, तुम्मे पुण समत्तपइन्ना, अवितहं भणियं महाणुभावेण सभागएण सुरवइणा, केवलं दुहु कथं मए जं न तइया सद्दहियं ।
अमेत्तो भणिएणं खमेसु मे पुदुक्कडं कम्मं । उवसंतोऽहं संप तुह उवसग्गं न काहामि ॥ १ ॥ तावच निस्संकं गागागरपमुहविविहठाणेसु । पविससु भिक्खनिमित्तं किलिस्ससे किं छुहाभिहओ ? ॥ २ ॥
अप्सरउप
सर्गः व्रज
ग्रामेऽध्य
शुद्धि..
॥ २३० ॥