________________
इय भो देवाणुपिया! मजं पाउं न जुजइ कयावि । सग्गापवग्गसंगमसुहत्यिणो सबकालंपि ॥ ८॥ जहा य किर विसिठ्ठाणं मजमपेजं एवं मंसमवि अभक्खणिजं । एवं हि
अवचओ सुहज्झाणस्स पयरिसो अट्टरुदाणं उपसंहारो संपाइमसत्ताणं उप्पत्तिपयं किमियाणं आपतिजीला (ववा)ओ सबावत्थासु हेऊ विसेसरसगिद्धीए कारणं पारद्धिकम्मस्स निमित्तं महारोगायंकाणं वीभच्छं पेल्छणाली पउणपयवी दुग्गईए जलंजलिदाणं सुहाणुबंधसुहाणुभावस्स, ता को नाम सयन्नो एवंविहदोसनिहाणमिणं गणतानि समभिलसेजा ?, अवि य| धम्मे सलाहणिजं परपीडावजणं पयत्तेणं । तं पुण मंसासीणं न घडइ गयणारविंदव ॥१॥ मंसमसारयस्स सरीरयस्स परिपोसणत्थिणो मणुया। भुंजंति परभवेसुं तिखदुक्खाई अगणिता ॥२॥ को नाम किर सयन्नो मोहोत्तियतुच्छसोक्खकज्जेण । अस्संखभवपरंपरदुहरिछोलिं पवढेजा ॥३॥ लोइयसत्थेवि इमं बहुप्पयारेण भणिइनिवहेण । पयडं चिय पडिसिद्ध अविरुद्धं जेण भणियमिणं ॥ ४ ॥ हिंसाप्रवर्धक मांस, अधर्मस्य च वर्धनम् । दुःखस्योत्पादकं मांसं, तस्मान्मांसं न भक्षयेत् ॥ ५ ॥ स्वमांस परमांसेन, यो वर्धयितुमिच्छति । उद्विग्नं लभते वासं, यत्र तत्रोपजायते ॥६॥ दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं गच्छेदधर्मः पापपौरुषः ॥ ७ ॥
पायाALOOSE