________________
श्रीगुणचंद महावीरच ० ६ प्रस्ताव:
॥ १८३ ॥
सिवाभिहाणाए भारियाए कुच्छिसि संभूओ मंखो नाम पुत्तो, सो व कमेण जोवणमुवगओ, अन्नया सो पिउणा मोलाच सह सरोवरं गओ, जलमजणं च काऊण तडे निवन्नो पेच्छर चकवायमिहुणं अन्नोन्ननिव्भर पेमाणुरागरंजियहिययं विविहकीलाविसेसे कुणमाणं, कहं चिय ? -
1
चंचपुडछिन्ननवन लिणिनाललवसंविभागफुडपणयं । सूरत्थमणा संकाकयनिविडपरोप्परसिलेसं ॥ १ ॥ जलपडिबिंबियनियरूवपेक्खणुप्पन्नविरहपरिसंकं । अन्नोन्न विधियनिक्कवडचाडुवक्खित्तमणपसरं ॥ २ ॥ एरिसं च तं नाऊणं मंद मंद परिसष्पिणा कर्यतेणेव असुणियागमणेण पारद्धिएण आयन्नंतमाकहिऊण खित्तो तदभिमुो सिलीमुहो, अह दिवसंजोगेण लग्गो चक्कवायरस, मम्मिओ य सो तेण घाएणं, जावज्जवि न वावज्जइ ताव तं तहाविहं पेच्छिऊण खणं रुणुझुणिऊण व सकरुण चिवन्ना चक्कवाई, इयरोऽवि मुहुत्तमेतं जीविऊण पंचत्तसुवगओत्ति । एवं च तवइयरमवलोइऊण मंखो मुच्छानिमीलियच्छो निवडिओ वरणिमंडले, दिट्ठो य केसवेण अहो किमेवमतक्कियमावडियंति विग्यिमणेण, समासासिओ सिसिरोवयारेहिं, खणंतरेण उवलद्धचेयणो पुच्छिओ यपुत्त ! किं समीरखोभो ? उय पवलपित्तदोसो ? अहवा नित्थामत्तणं ? अन्नो वा कोइ हेऊ ? जेणेवं निस्सहंगो चिरं मोहमुवगओऽसि ?, साहेसु परमत्थं, तेणावि पिउवयण मायन्निऊण विमुक्कदीहुस्सासेण भणियं - ताय ! एवंविहं चक्कवायमिहुणं नियच्छिऊण मए पुत्रजाई सरिया, किर अहं पुत्रभवे माणससरोवरे एवं चिय चक्कवायमिहुणत्तणेण बहूंतो पुलिं
॥ १८३ ॥