________________
पंचत्तमुवगओत्ति ।
उबवण्णो सोहम्मे पलियाउरो तओ सुदिट्ठीओ | अंतोमुहुत्तमेत्तेण पत्तपजत्तभावो य ॥ १०२ ॥ जय जय नंदा ! भद्दत्ति वाहतेण किंकरजणेणं । हरिसभरनिव्भरेणं कारियतकालकायचो ॥ १०३ ॥ उत्तुंग थोरथणवट्टल रहतमोतियसरीहिं । छणमय लंछणसच्छहवयणाहिं कुवलयच्छीहिं ॥ १०४ ॥ निम्मलकवोलतललिहियचित्तविच्छित्तिपत्तवल्लीहिं । करकिसलयपरिघोलिरचामीयरचारुवलयाहिं ॥ १०५ ॥ सुरसुंदरीहिं सद्धि कीलतो तेसु तेसु ठाणेसुं । रइसागरावगाढो कालं वोलेइ लीलाए ॥ १०६ ॥ तीहिंविसे० कलासु पंचसुचवणप्पमुहे जिणवरिंदाणं । नंदीसरदीवाइसु परिचत्तासे सवावारो ॥ १०७ ॥ भवजलहितरंडमिमं तिदुक्खतत्ताणममयमेयंति । मणवंछियत्थपूरणचिंतामणिपचलमिति ॥ १०८ ॥ अम्हारिसाणमविरइपराण इय विहियगाढवहुमाणो । हरिसभरनिग्भरंगो कुणइ य अट्ठाहियामहि ॥ १०९ ॥ तीहिं विसे. हिमवंतमहाहिमवंतपमुहकुलपन्वएसु अणवरयं । दिव्वविमाणारूढो सिद्धाययाणि पेच्छइ य ॥ ११० ॥ सुइय पंचखं चि चिरंतऽरिहंतवयणकमलाओ । संसारुव्वेयकरं भत्ती धम्मसङ्घस्सं ॥ १११ ॥ दुक्करतवचरण किसंग (सारए) संगवज्जिए मुणिणो । मणवयणकायगुत्ते भत्तीए पज्जुवासइ य ॥ ११२ ॥ इय पवरसिद्धिमंदिरसोआणपरंपरासरिच्छंमि । सिरिवीरनाह जिणवरचरियंमि गुणोलिनिलयंमि ॥ ११३ ॥