________________
are ! तु तवसग्गकरणओ नत्थि मम समो पावो । जं एत्थ तुमं वुच्छो तेण कयत्थोऽवि नेवत्थि ॥ ३ ॥ जाणामि सामि ! मम बोहण या तं समोसढो एत्थ । न हु सुणासालाए कोवि निवासं जओ कुणइ ॥ ४ ॥ बहुजीवविणासणजणियपावपडलेण पीडिओ संतो। नो पेच्छंतो दुक्खं किमहं जइ तं न इंतोऽसि ? ॥ ५ ॥ ता तुम च्चिय भवकूबयाओ हत्थावलंवदाणेण । उत्तारियम्हि जयगुरु ! नियसोक्ख परंमुहमणेण ॥ ६ ॥ इय सूलपाणिजक्खो संथविडं जिणवरं पयत्तेणं । दुस्सहविओगभल्लीऍ सलिओ पडिनियत्तोत्ति ॥ ७ ॥ पवज्जागहणाओ पढमं संवच्छरं जहावित्तं । सिद्धं जइकगुरुणो इहि वीयं निसामेह ॥ ८ ॥
अह थुणिऊण वलियंमि जक्खे भयवं गामाणुगामं विहरमाणो गओ मोरागसन्निवेसे, तत्थ य वाहिरुजाणे थीप| सुपंडगाइदोसरहिए पएसे ठिओ पडिमाए, तहिं च गामे अच्छंद्गा नाम पासंडत्था परिवसंति, तेसिं च एगो अच्छंदगी लोगाणं संततंतभूइकरणेहिं जीवइ, सो य सिद्धत्थवंतरो भयवंतंमि पडिमा पडिवन्नंमि कलहकेलिपियत्तणेण विणोयमपावमाणो नाहस्स पूयमपेच्छमाणो य अधिरं करे, अन्नदिवसे य सो भयवओ सरीरे संकतो तेणं| तेणं बोलितं एवं गामगोहं सद्दित्ता कीलानिमित्तं एवं जंपर - भो भद्द ! तुमं कंगुकूरं सोवीरेण सह अज पजिमिओ,
संपयं च बसहरक्खणट्टया चलिओ, इंतेण य मग्गे भुयंगमो दिट्ठो, सुमिणगंमि परुन्नो य ता रे संभवइ सघमेयं १, | गामगोहेण भणियं - भयवं ! अवितहमेयंति भणिए सिद्धत्थेण अन्नंपि से बहुं समाइहूं, सो परितुट्ठो परमच्छेरयंति