________________
BREAKS
PASSADOS OteckeSROSSOSAS
ओ वेयणीयकम्मस्स गिरिसिरवरिसणवसविसप्पमाणसलिलष्पवाहेण पूरिया तक्खणेण नई, जाया अगाहा, खलियो । पयप्पयारो पवाहिओ तरुपल्लववारिपूरेण नरविक्कमकुमारो नीओ दूरप्पएसं, अह कहवि कुसलकम्मवसओ पाणिय मणेण फलगं, तंनिस्साए अवयरिओ तीरे तीए, नुवन्नो तरुवरच्छायाए, चिंतिउं पबत्तोकह नियनयरचाओ? कहेत्थ वासो ? कहिं गया भजा ? । कह पुत्तेहि विओगो ? कह वा नइवेगवहणं च १ ॥१॥ खरपवणाहयजरतिणनियरो विव देवया दिसिबलिव । एकपए थिय कह मज्झ परियरो विसरिओ शति ? ॥२॥ हे दइव ! तुज्झ पणओ एसोऽहं खिवसु सवदुक्खाई । मज्झं सयणजणाओ जेणऽन्नजणो सुहं वसइ ॥३॥
एत्यंतरे पचासन्नजयवद्धणनयराहिवई कित्तिवम्मनामो नरवई अनिवत्तगसूलवेयणाए अपुत्तो सहसा पंचत्तमुरायो, तओ मिलिआ मंतिसामंताइणो लोया, कओ पंचदिवाभिसेओ, रजारिहं च पुरिसं सवत्थ मग्गिउं पवत्ता, खणं (तरेण नयरभंतरे रजारिहमपेच्छंताणि बाहिं अवलोयणट्ठा निग्गयाणि पंच दिवाणि, गंतुं पयट्टाणि य तमुद्देसं जत्यहा
सो चिंताउरो नरविक्कमकुमारो निवसइ, अह तदग्गगामिणं पयंडसुंडादंदुडामरं वेगेण पवरकुंजरमिन्तं दखूण विगप्पियं एवं कुमारण
मन्ने पुत्वम्भत्थं इयाणि दइयो समीहए काउं। कहमनहेह हत्थी दूरुलालियकरो एजा॥१॥ अहवा एउ इमो लहु कुणउ य मणवंछियं जहा मज्झं । ससुयदइयविरहपमोक्खदुक्खवोच्छेयणं हो ॥२॥
EADARSIO
N EETENCELLATIONACTRESSIONEE