SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । त्रिरात्रं पञ्चरात्रं वा लिंगिनामुपवासिनाम् । प्रायश्चित्तविशुद्धानां स्थितानां मण्डपाद्बहिः ॥११२२॥ संपूज्य पशुभर्तारं विस्तरेण यथा पुरा । अमीषाँ दैशिकः कुर्यालिङ्गोद्धारं यथाविधि ।। ११२३ ॥ बुद्धयादिभूमिपर्यन्तं तत्त्वव्रातं विभावयेत् । उपस्थाप्य स्वसंज्ञाभिरेकैकैव प्रयोजयेत् बहिस्थानामथैतेषां नाडीसन्धानपूर्वकम् । कृत्वा ताडनविश्लेषमाकर्षेत्स्वात्मनि स्थितम् ॥ ११२५ ॥ स्वाहान्तेन च मूलेन तद्योगं जातवेदसि । इष्टदेवार्चनात्पुण्यफल ध्वंसाय होमयेत् ॥ ११२४ ॥ ११६ ।। ११२८ ॥ ॥११२६ ॥ atraौ सहस्राणि लिङ्गिनं लिङ्गिनं प्रति । पञ्च पञ्च च मूलेन प्रतितत्त्वविमुक्तये ॥ ११२७ ॥ बुद्धयादिभ्यो धरान्तेभ्यः समुद्धृत्य नियोजयेत् । पूर्वजातौ तदाचारतद्योगस्थितयेऽधुना पूर्णान्तं मलमन्त्रेण यजेदष्टोत्तरं शतम् । तद्वत्तोये व्रताङ्गानि क्षिप्त्वा कुर्याद्गृहस्थितिम् ॥ ११२६॥ अथाष्टदलाम्भोजे शिवाशादिप्रदक्षिणैः । शवर्गादीनवर्गांतानन्य सेद्वर्गाननुक्रमात् हूंकारमचरं शम्भु ब्रह्माङ्गैः सहितं स्वरैः । संपूज्य कर्णिकामध्ये पूजयेत्तं हुताशने वर्गाणां तर्पणं कृत्वा शिवाज्ञातः शवर्गकै । उपस्थाप्याचिंते तेषां चैतन्यं न्यस्य पूर्ववत् ॥ ११३२॥ ॥ ११३० ॥ ॥ ११३१॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy