________________
॥ अथ मुनि श्रीहंस विजयजी रुत ॥ ॥चतुर्विशति जिनस्तुतिः स्तवन रत्नाकर ग्रंथ।
॥ अनुष्टुब् वृत्तम् ॥ स नानेयो जिनो जीया,दूरुस्थटषलक्षणः॥ श्रीशत्रुजयतीर्थस्य, मस्तके मुकुटोपमः॥१॥
अर्थः-शोलायमान शत्रुजयनामना तीर्थना म स्तक उपर मुकुटसमान अने साथलमां वृषजना चिन्ह वाला एवा नाजिराजाना पुत्र जे ऋषनदेव नगवान् ते, जय पामो॥१॥ वन्देऽहम जितं देवं, लीलया जितमन्मथम् ॥ कर्मवल्लीविनाशाय,कुगरसदृशं विनुम् ॥२॥
अर्थः-लीलायें करी कामदेवने जीतनार अने कर्म रूपी वेलने नाश करवामां कुगर (कुवाडा) समान समर्थ,अजितनाथ नगवानने हुँवंदना करुं बुं ॥२॥
श्रीमत्संनवनाथाय, नवनात्तिहराय च ॥ तृतीययोगिनायाय,नमो विश्वैकनानवे॥३॥ अर्थः-त्रण जुवननी पीडाने हरनार त्रीजा एवा अने