________________
२६) श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
तेषा मोघस्तं त्रिभुवनस्थानां गायनानां समूहूं जिगाय (द्विर्धातुः परोक्षा प्राप्त स्वरे स्वरविधे. । ४।१।१ । इ. मू. द्विर्भावः जेनि स-परोक्षयोः ॥ ४॥ १ । ३५ । इ. सू. पूर्वात्परस्य जेर्गिः नामिनोऽकलिहले ४।३। ५१ । इ. सू. वृद्धि: एदैतोऽयाय् । १। २ । २३ । ह. सू. आयादेश:) जितवान् । कोश: कंठ धीरध्वनिः धीरोगंभीरो ध्वनि यस्य स. एषः तेनैव ऋगि कि
खात्रयं वभार । कि विशिष्टं रखात्रयं साक्षिजनैः कृतं कोऽर्थः त्रिभुबने एतावति स्वामिसदक् धीरध्वनि नास्ति इत्यर्थः ॥ १९ ॥
यजातिवैरं परता तदास्यां-भोजन्मनाऽभजि जगत्समक्षम् । निशारुचिस्तरिकमपत्रापिष्णुः, सोऽयं दिवाभूद्विधुरप्रकाशः ॥ ५० ॥
(व्या०) यजातिवरमिति ॥ यत् यस्मात् कारणात् तदात्यांमोजन्मना तस्य भगवतः अस्यं तदेवांभोजन्म तेन तदीयमुखकमलेन अयं विधुश्चन्द्रो जगतः समक्षं (सङ्कटाभ्याम् । ७।३। ८६ । इ. सू. संपूर्वक अक्षि शब्दात् अत् समासान्त) सङ्गतमक्षणासमीपमक्ष्णो विश्वसमक्षं अभजि जीयते स्मेत्यर्थः किं कुर्वता जातिवैरं जातवैर जातिपैर तत् स्मरतीति स्मरत् तेन सोऽयं विधुश्चन्द्रस्तत् तस्मात्कारणात् दिवा दिवसे अप्रकाशः (उष्ट्र मुखादयः । ३ । १।२३ । इ. सू. न पूर्व मस्त्यर्थं पदं समस्यते नत् । ३।२। १२५ ॥ इ. सू. उत्तरपदे न अकार) न विद्यते प्रकाशो (भावाडकोंः । ५। ३ । १८ । इ.सू. भावे घब्) यस्य सः निस्तेजा अप्रकटो वा अभूत् कि लक्षणो विधुः अपत्रविष्णु: भ्राज्यलंका निराकृग भूसहि-इष्णु: । ५। २ । २८ । इ. सू. लादिसदर्थे इष्णुः) लज्जाशील: पुनश्च कीदशो निशारुचिः निशायां रुचिः शान्ति र्यस्य सः । अन्योऽप्यत्र जिष्णु दिवा अप्रकाश: स्यात् तस्य पहि निश्शायां रुचिरभिलाषः स्यात् ॥ ५०।
ओष्ठद्वयं पाक्समयेऽवदान-दन्तधुतिप्लावितभेतदीयम् । बभूव दुग्धोदधिवाचिधीत-प्रचालवल्लिप्रतिमल्लितथि ॥५१ ।।