________________
३५२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम्॥ सर्गः११ .
त्रिषु ताम्रां त्रिषूनताम् । त्रिगंभीरां त्रिविस्तीर्णी आयतां त्रिशीयसीम् ॥ १ ॥ एतद्वयाख्या चेयम्-नेत्र १ दृष्टिमध्य २ स्तनान्तेषु त्रिपु झ्यामां नेत्रमध्य १ दन्त २ यश.सु ३ त्रिषुश्वेतां हस्त १ ओष्ठ २ तालु ३ त्रिपु ताम्रा आरक्तां योनि १ नख २ स्तनेषु ३ त्रिषु उन्नतां नाभि १ सत्त्व २ स्वरेषु ३ त्रिषु गंभीरां मुख १ जघन २ हृदयेषु ३ त्रिपु विस्तीर्णा नासा १ अड्गुली २ नेत्रेषु ३ त्रिषु आयतां प्रलम्बां मध्यं १ अणि २ रोमावलीपु ३ त्रिषुकशीयसी इस्त्रीलक्षणानां कोशस्य भाण्डागारस्य सृष्टे । हे एकपत्नीश्वरि । हे विश्वनाथश्रोमपञ्जरसारिके विश्वाना जगतां नाथ आदिदेवस्तस्य श्रिया. मजु-- मनोज्ञं यत् हृदयं तदेव पञ्जरं तस्मिन् सारिके सारिकासशे । त्वं जय ॥२३॥ जाता महीध्रादिति या शिला सा, स्वां स्पर्धमानास्तु जडा मृडानी।। अम्भोधिलब्धप्रभवेति मत्सी, न श्रीरपि श्रीलपसरगुते ते ॥ २४ ॥
(या०) जाता इति । सा मृडानी मृडस्य शिवस्य भार्या मृडानी (46जेन्द्ररुद्रमवशर्वमृडादान् चान्तः । २-४-६२ । इ. सू. मृडशब्दात् डोः अ. न्तस्य आन् च । ) पार्वती त्या स्पर्धमाना स्पर्धते इति स्पर्धमाना जडा अज्ञाना अस्तु । या पार्वती महीधात् महीं धरतीति महीध्र ( मूलविभाजयः । ५-११४४ । इ. सू महीप्रशदो । कान्तो निपात्यते । ) स्तस्मात् पर्वतात् जाता इति शिला वर्तते । श्रीरपि लक्ष्मीरपि ते तव श्रीलवं श्रियः शोभाया लब अंशरान अश्नुते न प्राप्नोति किंविशिष्टा लामी. अम्भोधिलब्धप्रभवा अम्भोधेः लब्धः प्रभवो यथा सा समुद्रात जाता इति कारणात् मत्सी ( मत्स्यस्य यः । २-४-८७ । इ. सू. मत्स्यशब्दस्य यस्य डौ परे लोपः ।) मत्सीतुल्या २४ केनापि नोढा स्थविराङ्गजेति, या निम्नगाख्यामपि कर्मणाप्ता । पपात पत्यो पयसा पिपति, कथं सरस्वत्यपि सा तुला ते ॥ २५॥
(०या०) केनेति । या सरस्वती स्थविराङ्गजा स्थविरो ब्रह्मा वृद्धश्च तस्य मङ्गजा पुत्री इति कारणात् केनापि न ऊहा न परिणीता । या सरस्वती कर्मण निम्नगाल्यां निम्नं नीचैर्गच्छतीति निम्नगा। नदीनी च गामिनी स्त्री वा तस्या