________________
जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (१०५
( व्या० ) जगज्जन इति ॥ येन स्मरेपुत्रजेन स्मरस्य कामस्य इषवो (इष्यति गच्छति इति इषुः पृकाहविघृषीषिकुहि- कित् । ७२९ ।. इ. उ. सू. इषत् धातोः किन् उः । ) बाणाः तेषां व्रजः समूहस्तेन पुरापूर्व अखिलोऽपि समस्तोऽपि जगज्जनः जगतो जनः (गच्छति इत्येवंशीलं जगत् । दिद्युदुहत् जगत्जुहूवाक्प्राद्धी - किप् । ५ । २ । ८३ । इ. सू. शोलार्थे किप् निपात्यते ) जगज्जनः व्यलोपि लुप्त । एप जगज्जनस्तं स्मरेपुत्रजं यत्र मंडपे अन्तर्मध्ये विकण
(क्तक्तवतू । ५-१-१३४ । इ. सू. विपूर्वक कृधातो. भूते क्त' ल्यादेरेषां तो नोऽप्रः । ४-२-६८ । इ. सू. तो न ऋतांकडतीर् । ४ । ४ । ११६ | इ. सू. ऋकारस्येर् । भ्वादेर्नामिनो दीर्घेोर्वोर्यञ्जने । २ । १ । ६३ । इ. सू. इकारस्य दीर्घत्वं । रघुवर्णाभोण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे । २ । ३ । ६३ । इ. सू. नस्य णत्वम् ) सन्तं पदैर्युक्तं ममर्द । किं लक्षणं स्मरेपुत्रजं पुष्पप्रकरापदेशं पुष्पाणां प्रकरः समूहः अपदेशो मिषं यस्य तं कामस्य बाणा पुष्पाणीति प्रसिद्धिः ॥ ४६ ॥
यत्रादृतस्तंभशिरोविभागा, बभासिरे काञ्चनशालभंज्यः । प्रागेव संन्यस्तवो भविष्य-ज्जनौघसंमर्दभियेव देव्यः ॥ ४७ ॥
( व्या० ) यत्रेति ॥ यत्रमंडपे काञ्चनस्य सुवर्णस्य शालभंग्य: पुत्तलिकाः काञ्चनशालमंज्यः सुवर्णपुत्रिकाः बभासिरे शोभिता किं लक्षणाः शालमंज्य: આદતÒમશિરોવિમાઃ અદતઃ તેંમન્ય શિરોર્ડ્ઝ તત્ત્વ વિમાઃ યામિસ્તા स्तंभो परिस्थिता उत्प्रेक्ष्यन्ते भविष्यज्जनौघसंमर्दभिया भविष्यन् यः जनानामोघः समूहस्तस्य संमर्द ( संमृगन्ति अस्मिन् इति सम्मर्द । व्यञ्जनाद् घञ् । ५ । ३ १३२ । इ. सू. संपूर्वकमुद्घातो. घञ् । ) तस्माद् (भ्यादिभ्यो वा । ५ । ३ ११५ । इ. सू. भीघातोः स्त्रियां क्विप् । ) भीस्तथा भाविजनसमूह संमर्दभयेन प्रागेव पूर्वमेव संन्यस्तभुवं त्यक्तभुवः देव्य देवांगना इव भुवि संमर्दो भविष्यति ad yqda ciufı: ferar: gla H19' || 80 ||