________________
નાનામવા મદાવ્યમ્ માસમફતમ્ ા ત રૂ (૨૦૨ रहतीः सय जनितैः स्पशक्त्या तले यदीये-त्रिदर्शनिब। रत्नप्रभेत्यांगमिकी निजाख्या-नया पृथिव्या न धृथा प्रपेदे ॥४२॥
(व्या०) रत्नैरिति ॥ अनया साक्षाद् दृश्यमानया पृथिव्या रत्नप्रभा रत्नानां प्रभा यस्याः सा रत्नप्रभा इति आगमिकी आगमसंबंधिनी निजस्य आल्या निजाख्या आत्मीयाभिधानं वृथा न प्रषेदे । क सति यदीये यस्य मंडपस्य इद यदीयं तस्मिन् तले त्रिदशैः देवैः करणभूतैः रत्नैः निबद्ध सति । किं विशिष्टैः रत्नः स्वस्य शक्ति: स्वशक्तित्तया स्वसामर्थ्येन सयन (यजिस्वपिरक्षियतिप्रच्छो नः । ५ । ३ । ८५ । इ. सू. यतिधातोः न प्रत्ययः ।) यत्नेन सह यथा भवति तथा जनिरुत्पादितः ॥ ४२ ॥ वैडूर्यवर्ययुतिभाजि भूमौ वितानलंबी प्रतिविषितांगः । मुक्तागणो वारिधिवारिमध्य-निवासलीला पुनराप यत्र ॥४३॥
(व्या०) वैडूर्य इति ॥ यत्र यस्मिन् मंडपे भुक्तानां गण: मुक्तागण: मौक्तिकसमूहो वारिधेः समुद्रस्य पारीणि जलानि तेषां भव्य तस्मिन् समुद्रजलमध्ये निवासस्थ (व्यञ्जनात् धम् । ५-३-१३२ । इ. सू. निपूर्वक वस् धातोराधारे घ निवसति अस्मिन् इति निवासः तस्य) लीला निवासलीला तां पुनहितीयवल प्राप प्राप्तः । किं लक्षणो मुक्तागण: भुभौ पृथिव्यां प्रतिबिंबितमंग यस्य सः प्रतिबिंबितांगः । किं लक्षणायां भूमौ वैडूर्याणां (डुयः । ६-३-१५८ । इ. सू. विरब्दिात् प्रभवत्यर्थं ज्य प्रत्ययः विदुरात् प्रभवन्ति इति डुयाः) रत्नानां पर्या चासौ धुतिश्च तां भजतीति तस्यां वैडूर्यवधुतिमाजि (भजी विण । ५। १ । १४६ । इ. सू. भज्धातोविण वैड्वर्यधुतिं भजतीति तस्यां) વૈર્યરત્નપ્રધાનશાંતિ મનનરીગામ | વિતાનરુથ્વી વતન્યતે ફતિ વિતાનું तस्मिन् लम्बते इत्येवं शीलः ॥ ४३ ॥ संदर्शितस्वस्तिकवास्तुमुक्ता रदावलिः स्फाटिकभित्तिभाभिः । यद्र प्रभुपादपाता, मुक्तां चिरात दिवं जहास ॥४४॥