________________
उत्तराध्ययन सूत्र अ ३०
मणइच्छियचित्तत्थो, नायब्वो होइ इत्तरिओ ।११। जा सा अणसणा मरणे, दुविहा सा वियाहिया । सवियारमवियारा, कायचिट्ठ पई भवे ॥१२॥ अहवा सपरिकम्मा, अपरिकम्मा य आहिया । नीहारिमनीहारी, आहारच्छेप्रो दोसु-वि ।१३। प्रोमोयरणं पचहा, समासेण वियाहियं । दव्वो खेत्तकालेणं, भावेण पज्जवेहि य ।१४। जो जस्स उ आहारो, तत्तो प्रोमं तु जो करे। जहन्नेणेगसित्थाई, एव दवेण ऊ भवे ।१५॥ गामे नगरे तह रायहाणि, निगमे य आगरे पल्ली। खेडे कबड-दोणमुह-पट्टण-मडम्ब-संबाहे ।१६। आसमपए विहारे, सन्निवेसे समायघोसे य। - थलिसेणाखंधारे, सत्थे संवट्टकोट्टे य ।१७। वाडेसु व रत्यासु व, घरेसु वा एवमित्तिय खेत्त । कप्पइ उ एवमाई, एव खेत्तेण ऊ भवे ।१८। पेडा य अद्धपेडा, गोमुत्ति-पयग-वीहिया चेव । सम्बुक्कावट्टाययगतु, पच्चागया छठ्ठा ।१६। दिवसस्स पोरुसीण, चउण्हपि उ जत्तिो भवे कालो। एव चरमाणो खलु, कालामाण मुणेयव्व।२०। अहवा तइयाए पोरिसीए, उणाइ घासमेसतो । चऊभागणाए वा, एव कालेण ऊ भवे ।२१॥ इत्थी वा पुरिसो वा, अल किओ वा नालकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेण व वत्थेण ।२२।