________________
१४२
उत्तराध्ययन सूत्र अ १६
मिगचारियं चरित्ताणं, गच्छई मिगचारिय ८२। एवं समट्टिो भिक्खू , एवमेव अणेगए ।
मिगचारियं चरित्ताणं, उड्ढ पक्कमई दिसं १८३। जहा मिए एग अणेगचारी, अणेगवासे धुवगोयरे य । एव मुणीगोयरियं पविठे,नो होलए नोवि य खिसएज्जा ।८४
मिगचारिया चरिस्सामि, एव पुत्ता जहासुह । अम्मापिऊहिंऽणुन्नाओ, जहाइ उवहिं तहा ।८५१ मिगचारियं चरिस्सामि, सव्व दुक्खविमोक्खणि । तुभेहिं अमणुनाओ, गच्छ पुत्त । जहा सुहं । ८६। एव सो अम्मापियरो, अणुमाणित्ताण बहुविहं । ममत्तं छिदई ताहे, महानागो व्व कचुयं 1८७। इड्ढी वित्त च मित्ते य, पुत्तदार च नायो। रेणुयं व पडे लगं, निझुणित्ताण निग्गयो 11 पंचमहन्वयजुत्तो, पचहि समिनो तिगुत्तिगुत्तो य । सभितरवाहिरो, तवोकमंसि उज्जुनो ८६ निम्ममो निरहकारो, निस्संगो चत्तगारवो। समो य सव्वभूएसु तसेसु थावरेसु य (६० लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समोनिंदापसंसासु, तहा माणावमाणो ।६११ गारवेसु कसाएसु, दण्डसल्लभएसु य । नियत्तो हास-सोगायो, अनियाणो अवधणो ।१२। अणिस्सियो इह लोए, परलोए अणिस्सियो। वासीचदणकप्पो य, असणे अणसणे तहा 1९३