SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Imwww mM ४१०] जैनसिद्धांतसंग्रह। संग्रहो द्विविधः । सामान्यसंग्रहो यथा सर्वाणि द्रव्याणि परस्परमविरोधीनि । विशेषसंग्रहो यथा-सर्वे जीवाः परस्परमविरोधिनः इति संपहोऽपि द्विधा। व्यवहारोऽपि द्वेषा । सामान्यसंग्रहमेदको व्यवहारो यथा. द्रव्याणि जीवानीवाः । विशेषसंग्रहभेदको व्यवहारो यथा-जीवाः संसारिणो मुक्ताश्च इति व्यवहारोऽपि द्वेषा।। ऋजुसूत्रो हिविधः । सूक्ष्मर्नुसूत्रो यथा-एकसमयावस्थायी पर्यायः । स्थूलर्जुसूत्रो यथा-मनुष्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्ति इति काजुसूत्रोऽपि द्वेषा। . शब्दसममिरुदैवभूता नयाः प्रत्येकमेकैका नया शब्दनयो यथा दारा भार्या कलत्रं जलं भापः । समभिरूढनयो यथा गौः 1 पशुः । एवंभूतनयो यथा-इन्दतीति इन्द्रः । उक्ता अष्टाविंशतिनिपभेदाः। उपनयभेदा उच्यन्ते-समृतव्यवहारो विधा। शुद्धसमूतनवहारो यथा-शुद्धगुणशुद्धगुणिनोः शुद्धपर्यायशुद्धपर्यायिणो वकथनम् । अशुद्धसद्भुतव्यवहारो यथाऽशुडगुणाशुद्धगुणिनोरशुद्ध । पर्यायाऽशुद्धपर्यायिणोर्मेदकथनम् इति सद्धतव्यवहारोऽपि वेषा। । असद्भूतव्यवहारस्त्रेधा । स्वमालसद्धतव्यवहारो यथा-परमा'णुर्वहुमदेशीति कथनमित्यादि । बिजात्यसद्धतव्यवहारो यथा मूत मतिज्ञानं चतोमूर्तद्रव्येण भनितम् । स्वनाविविजात्यसमूतव्यव'हारो यथा ज्ञेये जीवेऽजीवे ज्ञानमिति कथनं ज्ञानस्य विषयात् । इत्यसनव्यवहारनेषा। सिद्धपर्यायनिवजीवयोः । -
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy