SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwww W जैनसिद्धांतसंग्रह। वसन्ततिलका। येऽभ्यचिंता मुकुटकुण्डलहाररत्तैःशक्रादिभिः सुरगणैःस्तुतपादपद्माः। ते मे मिना: प्रवरवंशजगत्पदीपास्तीर्थकरा:सततयांतिकरा भवातु॥ इन्द्रवज्रा। . ." संपूनकानां प्रतिपालकानां यतीन्द्रमामान्यतपोधनानाम् । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्ति भगवान् मिनद्रः ॥६॥ स्रग्धरावृत्तम् । क्षेमं सर्वप्रमानां प्रभवतु बलवान धार्मिको भूमिपालः । काले काले च सम्यग्वर्षतु मघवा व्याधियो यान्तु नाशम् ।। दुर्मिक्ष पौरमारी क्षणमपि जगतां मास्ममूजीवलोके । मैनंद्र धर्मचक्र प्रभवतु सततं सर्वसौख्यपदायि ॥ ७ ॥ अनुष्टुप-प्रध्वस्तपातिकर्माणः केवलज्ञानभास्कराः। कुर्वन्तु जगतः शान्ति वृषभाधा जिनेश्वराः ॥ ८॥ 'प्रथमं करणं चरणं द्रव्यं नमः । __ अयेष्ट प्रार्थना। शास्त्राभ्यासो मिनपतिनुतिः सङ्गति सर्वदाय: सवृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्वे सम्पधन्तां मम भवमने यावदेतेऽपवर्गः ॥९॥ १ अशोकवृक्षः सुरपुष्पवृष्टिदियधनिश्चामरमासनं च ॥ मामण्डलं दुन्दुमिरातपत्रं सत्यातिहार्याणि मिनेश्वराणाम् ॥ ( यह श्लोक क्षेपक है, इसे बोलना न चाहिये।) - - -
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy