SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [ २१३ जैन सिद्धांतसंग्रह | - सोलहकारणका अर्ध । उदकचन्दनतन्दुल पुष्पकैश्वरुसुदी पसुधूप फकां धकैः । धवलमङ्गकगानरवाकुले जिनगृहे जिनहेतुमहं बजे ॥ १ ॥ ॐ ह्रीं दर्शन विशुद्ध चादिषोडशकारणेभ्यो मध्ये ॥ १ ॥ दशलक्षण धर्मका अर्घ । उदकचन्दनवन्दुल पुष्पकैश्वरुसुदीप सुधूपफलार्धकैः । धवळ मङ्गळगानरवाकुले जिनगृहे जिनधर्ममहं यजे ॥ २ ॥ ॐ ह्रीं भई मुखकमलसमुद्भूतोत्तमक्षमा माई वार्जवसत्यशौचसंन्यमतपस्त्यागाकिञ्चन्यब्रह्मचर्य्यदशलाक्षणिक धर्मेम्यो अर्ध्य ॥ २ ॥ रत्नत्रयका अर्ध । उदकचन्दनवन्दुल पुष्पकेश्वरुसुदी पसुधूपफलार्थ है: ] ..चवलमलगा नरवाकुले जिनगृहे शिवरत्नमहं यजे ॥ ३ ॥ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय अष्टविषसम्यग्ज्ञानाय त्रयोद- शमकारसम्यक् चारित्राय अर्घ्यं निर्वपामीति स्वाहा ॥ ३ ॥ अथ पञ्चपरमेष्ठिजयमाला ( प्राकृत ) - मणुय - णाइन्द - सुरधरियछत्तत्तया । पञ्च कल्लाणसुक्खावली पत्तथा ॥ दंसणं णाण झाणं अनंतं बलं । ते निणा दिंतु अम्हं वरं मंगलं ॥ १ ॥ 'नेह झाणग्गिव हि मथद्वयं । जन्मजरमरणणयरत्तयं दड्ढयं ॥ जेहि पत्तं सिव सासयं ठाणयं । ते महा दिंतु सिद्धावरं गाणये ॥२॥ · पञ्चहाचारपञ्च ग्गिसंसाहया | वारसंगाई सुयजलहिं अवगाहया || मोक्खलच्छी महंती महं ते सया । सुरिओ रिंतु मोक्खं गया संगया || चोरसंसारमीमाडवीकाणणे । - तिक्ख वियरालणह पावपञ्चाणणे ॥ गाण जीवाण पहदेसया । बंदिमो ते उवज्झाय अम्हे सया ||४
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy