________________
(४२)
गंति || नांनोधरोदर निरु महाप्रजा वः, सूर्यातिशायिमहिमासि मुनींद लोके ॥ १७ ॥ नित्योदयं दलितमोहमदांधकारं, गम्यं न राहुवदनस्य न वारिदानाम् ॥ विन्राजते तव मु. खाब्जमनल्पकांति, विद्योतयजगद पूर्वशशांक विवम् ॥ १८ ॥ किं शवैरीपु ाशिनाहि विवस्वता वा, युष्मन्मुखेऽदलितेषु तमस्तु नाथ ॥ निष्पन्नगालि वनशालिनि जीव लोके, कार्य कियऊन धरैर्जलनार नत्रैः ॥ ५ ॥ ज्ञानं यथा त्वयि वि जाति कृतावकाशं, नैवं तथा दरि