________________
L
(ए) नूसुतश्च, बुधोऽप्यष्टजिनेश्वराः॥धा विमलानन्तधर्माऽराः, शान्तिः कु न्युन मिस्तथा ॥ वर्धमानो जिने न्शणां, पादपद्मे बुधो न्यसेत् ॥५॥ झषलाजितसुपाश्चिानिनन्दन शी तलौ ॥ सुमतिः संन्नवस्वामी, श्रे यांसश्च बृहस्पतिः ॥६॥ सुविधैः कथितः शुक्रः, सुव्रतस्य शनैश्वरः॥ नेमिनाथस्य राहुः स्यात्, केतुः श्रीमल्लीपार्श्वयोः ॥७॥ जिनाना मग्रतःकृत्वा, ग्रहरणांशान्तिहेतवे। नमस्कारशतं नक्त्या, जपेदृष्टोत्तरं शतम् ॥ ७॥ जनाइरुवाचैवं, प