SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ( १५३ ) अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः । सर्वत्रगः सवाभावी त्रिकालयिपयायंरक् ॥१०॥ शङ्करः शंषदो दान्ता वमीक्षान्तिपरायण. । अधिपः परमानन्दः परात्मनः परात्परः ॥११॥ निजगहल्लभोऽप्रयस्त्रिजगन्मगलोवयः। त्रिजगत्पत्तिपूज्याघ्रिस्खलोकान-शियामणिः ॥१२॥ महापादितम् ।। विकालदर्शी लोकेशो लोकधाता वृदयतः । सर्वलोकातिगः पूज्य मर्वलोकंसारथि. ॥१॥ पुराणः पुरुषः पूर्वः यतपूर्वाङ्गविन्तरः । प्रादिदेवः पुगणाध' पुरदेवोऽधिदेवता ॥२॥ युगमुखो युगज्येष्ठो युगादिस्थितिदेशकः । कल्याणवर्णः कल्याणः फल्यः फल्यारणलक्षणः ।। ३ ।। कल्याणप्रकृतिःप्तल्वासात्मा शिफल्मपः । विफलः कलातीतः फलिलघ्नः कलाधरः ॥४॥ देवदेवो जगन्नाथो जगद्वन्धुर्जगद्विभुः । जगद्धितषी लोफज्ञः सर्वगो जगदग्रगः ।।५।। घराचर-गुरुगोप्यो गूढात्मा गूढगोचरः । अधोनातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥६॥ प्रादित्यवर्णो भर्माभः सुप्रभः कनफप्रभः । सुवर्णवर्णो रुक्माभः सूर्यकोटिसमप्रभः ।।७।। तपनीयनिभस्तुङ्गो वालाभोऽनलप्रभः ।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy