SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ( 508 मेलामपि चोयन्तमिस नेवाः निर्वाचन प्रतिदिन हुई ते म् म हारमनामयमायते । मन्यद्येत रमायनं विषमपि प्रोति विष दुिः ॥ देश गन्ति व प्रकि afta नमोऽपि वर्षति त हुन्नन्न् १६॥ यो गर्भावरील नगवां, जन्माभिषेकोल यो जातः परिनिष्कमेरा विभवो, या ज्ञानभान् । चः कैवल्यपुरप्रवेशमहिना, मन्पादितः स्वगिभिः । कापानि तानि पञ्च नततं कुर्वन्तु ते नलन् 197 प्रात्यंधमादवि मनाना ! मैं मंगापुरापः प्ररान्त वात्मनिष्ठः मुरन्या । नाम: मोन्यत्वयोगादिरिति च विदुस्तेननः माता ॥ विश्वात्मा विश्ववः वितरतु भवतां मंगलं श्रोतेः et इत्यं श्री विनाष्टकमिदं नौभाग्य-सम्पत्करं । कल्पेषु महोत्मदेषु मुश्यितीर्थङ्कगणां मुखाः ॥ चे ग्वन्ति पठन्ति तेच सुजः, धर्मार्थकामान्विताः । = मोर्लन्त एव नानवहिता, निर्वाणलक्ष्मीरपि ॥ ॥ ॥ इति मंगलाप्टनम् ॥
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy