SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ (ITE } पद्मप्रभवासुपूज्यो कलापदमधित्रितौ । शिरस्थितिसंलीनौ सुपार्श्वपादों जिनोत्तमौ ।२४ शेषास्तीयंङ्कराः सर्वे रहःस्थाने नियोजिताः । मायाबीजाक्षरं प्राप्तश्चतुविशतिरहंतां । २५९ गतराम मोहाः सर्वपापविजिताः । सर्वदा सर्वलोकेषु ते भवन्तु जिनोत्तमाः । २६ । कलत्पर्क देवदेवस्य च तस्य चक्रस्य वा विभा । तयाच्छादितसर्वा मां मा हिंसतु पत्रगाः ॥ २७ देवदेवस्य यच्च तस्य चक्रस्य यर विभा । तयाच्छादितसर्वागं मां मा हिसतु नागिनी । २st देवदेवस्य यच्च तस्य चकस्य या विभा । तयाच्छादितसगं मा मा हिंसतु गोनसा |२६| देवदेवस्य मा हिसतु वृश्चिकाः 1३०1# देवदेवस्व देवदेवस्य ' "मा हिसतु काकिनी । ३१ । " मा हिसतु ढाकिनी ॥ ३२ ॥ "मा हिंसतु साकिनी ॥ ३३६ देवदेवस्य देवदेवस्व मा हिलतु राकिनी |३४| देवदेवस्थ "मा हिसतु लाकिनी |३५| देवदेवरय" "मा हिंस्तु शाकिनी । ३६ । .. * नोट- २६ वें श्लोक के बाद ३१ वें में भी २६ वें श्लोक की भाति पाठ पढते हुए अन्त मे 'गोनसा ' के स्थान पर वृश्चिका तथा ३१ व ३२ इत्यादि में क्रमश काकिनी, डाकिनी श्रादि घोलना चाहिये
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy