SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) सम्यग्दर्शन-ज्ञान-चारित्रारिण मोक्षमार्गः॥१। तत्त्वार्थश्रद्धान सम्यग्दर्शनम् ॥२॥ तन्निसर्गादधिगमाद्वा ॥३॥ जीवा-जीवासवबघ-सवर-निर्जरा-मोक्षास्तत्त्वं ।।४।। नामस्थापना-द्रव्य-भावतस्तन्न्यास ॥॥ प्रमारण-नयैरधिगम ॥६॥ निर्देशस्वामित्व-साधनाधिकरण-स्थितिविधानत. ॥७॥ सत्सख्याक्षेत्र स्पर्शन-कालांतर भावाल्पबहुत्वैश्च ।। ८ ।। मतिश्र तावधिमन पर्यय-केवलानि ज्ञान ।।६।। तत्प्रमाणे ॥१०।। पाद्य परोक्ष ।।११।। प्रत्यक्षमन्यत् ॥१२॥ मतिः स्मृतिः सज्ञा चिताभिनिबोध इत्यनान्तर ।।१३।। तदिन्द्रियानिन्द्रियनिमित्तं ॥ १४ ॥ अवग्रहहावायधारणाः ।१५। बहुबहुविधक्षिप्रानिःसृतानुक्तध्र वारणासेतराणा ।१६। प्रथस्य ।।१७।। व्यञ्जनस्थावग्रहः ॥१८ ॥न चक्षुरनिन्द्रियाभ्या ॥१६॥ श्रुत मतिपूव द्वयनकेद्वादशभेद ।। २० ।। भवप्रत्ययोऽवधिदेवनारकारणा ।।२१॥ क्षयोपशमनिमित्तः षड्विकल्प शेषाणा ॥२२॥ ऋजुविपुलमती मनःपर्ययः ॥२३॥ विशुद्धयतिपाताभ्या तद्विशेषः ।।२४।। विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमन पर्यययोः ॥२५॥ मतिश्र तयो निबन्धो द्रव्येष्वसर्वपर्यायेष ।।२६।। रूपिष्ववधेः ॥२५० तदनन्त भागे मनःपर्ययस्य ॥२८॥ सर्वद्रव्यपर्यायेषु केवल । ॥२६॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्म्यः ॥३: मतिश्रु तावषयो विपर्यश्च ।।३१॥ सदसतोरविशेषाद्यदृच्छ पलब्धेरुन्मत्तवत् ।। ३२ ।। नंगमसग्रहव्यवहारर्जुसूत्रशा ? समभिरूढवभूता नयाः ॥३३॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्याय ॥२॥ I850
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy