________________
विलोक्य चेमं जिनपादपद्मयो
नतं मुनीन्द्र मुनिवेपधारिणम् ।' तुतोप वाढं विशदाशया सती ___ समग्रदेशे मुदिता जनावली ॥ ६ ॥ यद्यप्यसौ पूज्यतमो विचारतो___ बभूव लोके स पुनरेप देहिनाम् ।
गृहीतदीक्षः पुनरेप सूर्यवद् .:. भृशं दिदीपे जिनसाधुलक्षणैः ॥ ७ ॥ सोऽयं मुनीन्द्रो मुनिशुक्लचन्द्रो
रामायणं जैनमतानुसारि । लिलेख भाषामधुरे निबन्धे
_भव्याशयं काव्यगुणानुयायि ।। ८ ॥ इद निगाद्यं जनसंकुले पथि
प्रपठ्यतां श्रावकमण्डलेऽपि तत् । कल्याणदं मङ्गलदं मदापहं
__ जनस्य सन्मार्गकरं परं चरम् ।। ६ ।। द्विजेन तेनागमवेदिनोदिता
विवेकविज्ञानसुधामयी कथा । व्यधायि सूक्तच जयेन तन्मुने
र्यदस्य मूल जिनशास्त्रवल्लरी ॥ १० ॥ इति श्री दिल्ली हीरालाल जैन हाईस्कूल भूतपूर्व
संस्कृतप्रधानाध्यापकेन साहित्याचार्ययण्डित 'जयराम' शास्त्रिणा विरचितं सूक्तम् ।
॥ समाप्तम् ।।